Original

शोचितव्यं मया चैव गान्धार्या च विशां पते ।पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ॥ ९ ॥

Segmented

शोचितव्यम् मया च एव गान्धार्या च विशाम् पते पुत्रैः विहीनो राज्येन स्वप्न-लब्ध-धनः यथा

Analysis

Word Lemma Parse
शोचितव्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
विहीनो विहा pos=va,g=m,c=1,n=s,f=part
राज्येन राज्य pos=n,g=n,c=3,n=s
स्वप्न स्वप्न pos=n,comp=y
लब्ध लभ् pos=va,comp=y,f=part
धनः धन pos=n,g=m,c=1,n=s
यथा यथा pos=i