Original

तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर ।न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ॥ ८ ॥

Segmented

ताम् भुङ्क्ष्व भ्रातृभिः सार्धम् सुहृद्भिः च जनेश्वर न शोचितव्यम् पश्यामि त्वया धर्म-भृताम् वर

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
pos=i
शोचितव्यम् शुच् pos=va,g=n,c=2,n=s,f=krtya
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s