Original

उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् ।क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ॥ ७ ॥

Segmented

उत्तिष्ठ कुरु-शार्दूल कुरु कार्यम् अनन्तरम् क्षत्र-धर्मेण कौरव्य जिता इयम् अवनिः त्वया

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
अवनिः अवनि pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s