Original

राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः ।वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ॥ ६ ॥

Segmented

राजा च धृतराष्ट्रः तम् उपासीनो महा-भुजः वाक्यम् आह महा-प्राज्ञः महा-शोक-प्रपीडितम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपासीनो उपास् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
शोक शोक pos=n,comp=y
प्रपीडितम् प्रपीडय् pos=va,g=m,c=2,n=s,f=part