Original

तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् ।भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥ ५ ॥

Segmented

तम् दृष्ट्वा दीन-मनसम् गत-सत्त्वम् जनेश्वरम् भूयः शोक-समाविष्टाः पाण्डवाः समुपाविशन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दीन दीन pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
शोक शोक pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan