Original

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः ।मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥ ३ ॥

Segmented

तम् सीदमानम् जग्राह भीमः कृष्णेन चोदितः मा एवम् इति अब्रवीत् च एनम् कृष्णः पर-बल-अर्दनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सीदमानम् सद् pos=va,g=m,c=2,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s