Original

उत्तीर्य च महीपालो बाष्पव्याकुललोचनः ।पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥ २ ॥

Segmented

उत्तीर्य च महीपालो बाष्प-व्याकुल-लोचनः पपात तीरे गङ्गाया व्याध-विद्धः इव द्विपः

Analysis

Word Lemma Parse
उत्तीर्य उत्तृ pos=vi
pos=i
महीपालो महीपाल pos=n,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तीरे तीर pos=n,g=n,c=7,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
व्याध व्याध pos=n,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s