Original

वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप ।न शोचितव्यं भवता पश्यामीह जनाधिप ॥ १९ ॥

Segmented

वृद्धौ हि ते स्वः पितरौ पश्य नौ दुःखितौ नृप न शोचितव्यम् भवता पश्यामि इह जनाधिप

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्वः स्वर् pos=i
पितरौ पितृ pos=n,g=m,c=2,n=d
पश्य पश् pos=v,p=2,n=s,l=lot
नौ मद् pos=n,g=,c=2,n=d
दुःखितौ दुःखित pos=a,g=m,c=2,n=d
नृप नृप pos=n,g=m,c=8,n=s
pos=i
शोचितव्यम् शुच् pos=va,g=n,c=2,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
इह इह pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s