Original

अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् ।फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥ १८ ॥

Segmented

अश्रुत्वा हि अस्य वीरस्य वाक्यानि मधुराणि अहम् फलम् प्राप्य महद् दुःखम् निमग्नः शोक-सागरे

Analysis

Word Lemma Parse
अश्रुत्वा अश्रुत्वा pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
मधुराणि मधुर pos=a,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s