Original

समं सर्वेषु भूतेषु वर्तमानं नराधिप ।अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ॥ १६ ॥

Segmented

समम् सर्वेषु भूतेषु वर्तमानम् नराधिप अनुजीवन्तु सर्वे त्वाम् ज्ञातयो ज्ञाति-वर्धन

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=2,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
अनुजीवन्तु अनुजीव् pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
ज्ञाति ज्ञाति pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s