Original

कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् ।द्यूतसंपातमप्येषामप्रमत्तो निवारय ॥ १३ ॥

Segmented

कर्णः च शकुनिः च एव मा एनम् पश्यतु कर्हिचित् द्यूत-संपातम् अपि एषाम् अप्रमत्तो निवारय

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मा मा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
कर्हिचित् कर्हिचित् pos=i
द्यूत द्यूत pos=n,comp=y
संपातम् सम्पात pos=n,g=m,c=2,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
निवारय निवारय् pos=v,p=2,n=s,l=lot