Original

स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च ।वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥ १२ ॥

Segmented

स्वस्ति चेद् इच्छसे राजन् कुलस्य आत्मनः एव च वध्यताम् एष दुष्ट-आत्मा मन्दो राजा सुयोधनः

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
इच्छसे इष् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
वध्यताम् वध् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s