Original

उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः ।दुर्योधनापराधेन कुलं ते विनशिष्यति ॥ ११ ॥

Segmented

उक्तवान् एष माम् पूर्वम् धर्म-आत्मा दिव्य-दर्शनः दुर्योधन-अपराधेन कुलम् ते विनशिष्यति

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt