Original

वैशंपायन उवाच ।कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः ।पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ १ ॥

Segmented

वैशंपायन उवाच कृत-उदकम् तु राजानम् धृतराष्ट्रम् युधिष्ठिरः पुरस्कृत्य महा-बाहुः उत्ततार आकुल-इन्द्रियः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
उदकम् उदक pos=n,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुरस्कृत्य पुरस्कृ pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s