Original

तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः ।या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥ ९ ॥

Segmented

तस्मात् तान् ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः या च तत्र फल-अवाप्तिः ऋषिभिः समुदाहृता

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तान् तद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तडागे तडाग pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
तत्र तत्र pos=i
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
समुदाहृता समुदाहृ pos=va,g=f,c=1,n=s,f=part