Original

चतुर्विधानां भूतानां तडागमुपलक्षयेत् ।तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ ७ ॥

Segmented

चतुर्विधानाम् भूतानाम् तडागम् उपलक्षयेत् तडागानि च सर्वाणि दिशन्ति श्रियम् उत्तमाम्

Analysis

Word Lemma Parse
चतुर्विधानाम् चतुर्विध pos=a,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
तडागम् तडाग pos=n,g=n,c=2,n=s
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin
तडागानि तडाग pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दिशन्ति दिश् pos=v,p=3,n=p,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s