Original

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥ ६ ॥

Segmented

धर्मस्य अर्थस्य कामस्य फलम् आहुः मनीषिणः तडागम् सु कृतम् देशे क्षेत्रम् एव महा-आश्रयम्

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
कामस्य काम pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तडागम् तडाग pos=n,g=n,c=2,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
देशे देश pos=n,g=m,c=7,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s