Original

तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः ।त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ४ ॥

Segmented

तडागानाम् च वक्ष्यामि कृतानाम् च अपि ये गुणाः त्रिषु लोकेषु सर्वत्र पूजितो यः तडागवत्

Analysis

Word Lemma Parse
तडागानाम् तडाग pos=n,g=n,c=6,n=p
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कृतानाम् कृ pos=va,g=n,c=6,n=p,f=part
pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्वत्र सर्वत्र pos=i
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तडागवत् तडागवत् pos=a,g=m,c=1,n=s