Original

तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् ।यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ ३३ ॥

Segmented

तस्मात् तडागम् कुर्वीत आरामान् च एव रोपयेत् यजेत् च विविधैः यज्ञैः सत्यम् च सततम् वदेत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तडागम् तडाग pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
आरामान् आराम pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रोपयेत् रोपय् pos=v,p=3,n=s,l=vidhilin
यजेत् यज् pos=v,p=3,n=s,l=vidhilin
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
सततम् सततम् pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin