Original

तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः ।एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ ३२ ॥

Segmented

तडाग-कृत् वृक्ष-रोपी इष्ट-यज्ञः च यो द्विजः एते स्वर्गे महीयन्ते ये च अन्ये सत्य-वादिनः

Analysis

Word Lemma Parse
तडाग तडाग pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
रोपी रोपिन् pos=a,g=m,c=1,n=s
इष्ट यज् pos=va,comp=y,f=part
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयन्ते महीय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p