Original

तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा ।पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥ ३१ ॥

Segmented

तस्मात् तडागे वृक्षा वै रोप्याः श्रेयः-अर्थिना सदा पुत्र-वत् परिपालय् च पुत्राः ते धर्मतः स्मृताः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तडागे तडाग pos=n,g=n,c=7,n=s
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
वै वै pos=i
रोप्याः रोपय् pos=va,g=m,c=1,n=p,f=krtya
श्रेयः श्रेयस् pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
सदा सदा pos=i
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिपालय् परिपालय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part