Original

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥ ३० ॥

Segmented

पुष्पिताः फलवत् च तर्पयन्ति इह मानवान् वृक्ष-दम् पुत्र-वत् वृक्षाः तारयन्ति परत्र च

Analysis

Word Lemma Parse
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p
फलवत् फलवत् pos=a,g=m,c=1,n=p
pos=i
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
इह इह pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
वृक्ष वृक्ष pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
तारयन्ति तारय् pos=v,p=3,n=p,l=lat
परत्र परत्र pos=i
pos=i