Original

किंनरोरगरक्षांसि देवगन्धर्वमानवाः ।तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥ २९ ॥

Segmented

किन्नर-उरग-रक्षांसि देव-गन्धर्व-मानवाः तथा ऋषि-गणाः च एव संश्रयन्ति महीरुहान्

Analysis

Word Lemma Parse
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
तथा तथा pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संश्रयन्ति संश्रि pos=v,p=3,n=p,l=lat
महीरुहान् महीरुह pos=n,g=m,c=2,n=p