Original

पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् ।छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥ २८ ॥

Segmented

पुष्पैः सुर-गणान् वृक्षाः फलैः च अपि तथा पितॄन् छायया च अतिथीन् तात पूजयन्ति महीरुहाः

Analysis

Word Lemma Parse
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
फलैः फल pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
तथा तथा pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
छायया छाया pos=n,g=f,c=3,n=s
pos=i
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
महीरुहाः महीरुह pos=n,g=m,c=1,n=p