Original

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥ २७ ॥

Segmented

तस्य पुत्रा भवन्ति एते पादपा न अत्र संशयः पर-लोक-गतः स्वर्गम् लोकान् च आप्नोति सो ऽव्ययान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
पादपा पादप pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽव्ययान् अव्यय pos=a,g=m,c=2,n=p