Original

अतीतानागते चोभे पितृवंशं च भारत ।तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥ २६ ॥

Segmented

अतीत-अनागते च उभे पितृ-वंशम् च भारत तारयेद् वृक्ष-रोपी च तस्माद् वृक्षान् प्ररोपयेत्

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
अनागते अनागत pos=a,g=n,c=2,n=d
pos=i
उभे उभ् pos=n,g=n,c=2,n=d
पितृ पितृ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तारयेद् तारय् pos=v,p=3,n=s,l=vidhilin
वृक्ष वृक्ष pos=n,comp=y
रोपी रोपिन् pos=a,g=m,c=1,n=s
pos=i
तस्माद् तस्मात् pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
प्ररोपयेत् प्ररोपय् pos=v,p=3,n=s,l=vidhilin