Original

लभते नाम लोके च पितृभिश्च महीयते ।देवलोकगतस्यापि नाम तस्य न नश्यति ॥ २५ ॥

Segmented

लभते नाम लोके च पितृभिः च महीयते देव-लोक-गतस्य अपि नाम तस्य न नश्यति

Analysis

Word Lemma Parse
लभते लभ् pos=v,p=3,n=s,l=lat
नाम नामन् pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
नाम नामन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat