Original

एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ २४ ॥

Segmented

एता जातयः तु वृक्षाणाम् तेषाम् रोपे गुणाः तु इमे कीर्तिः च मानुषे लोके प्रेत्य च एव फलम् शुभम्

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=1,n=p
जातयः जाति pos=n,g=f,c=1,n=p
तु तु pos=i
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
रोपे रोप pos=n,g=m,c=7,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रेत्य प्रे pos=vi
pos=i
एव एव pos=i
फलम् फल pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s