Original

स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः ।वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ २३ ॥

Segmented

स्थावराणाम् च भूतानाम् जातयः षट् प्रकीर्तिताः वृक्ष-गुल्म-लता-वल्ली त्वच्-सार तृण-जातयः

Analysis

Word Lemma Parse
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
जातयः जाति pos=n,g=f,c=1,n=p
षट् षष् pos=n,g=f,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=f,c=1,n=p,f=part
वृक्ष वृक्ष pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
वल्ली वल्ली pos=n,g=f,c=1,n=p
त्वच् त्वच् pos=n,comp=y
सार सार pos=n,g=f,c=1,n=p
तृण तृण pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p