Original

तिलान्ददत पानीयं दीपान्ददत जाग्रत ।ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥ २० ॥

Segmented

तिलान् ददत पानीयम् दीपान् ददत जाग्रत ज्ञातिभिः सह मोदध्वम् एतत् प्रेतेषु दुर्लभम्

Analysis

Word Lemma Parse
तिलान् तिल pos=n,g=m,c=2,n=p
ददत दा pos=v,p=2,n=p,l=lot
पानीयम् पानीय pos=n,g=n,c=2,n=s
दीपान् दीप pos=n,g=m,c=2,n=p
ददत दा pos=v,p=2,n=p,l=lot
जाग्रत जागृ pos=v,p=2,n=p,l=lot
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
सह सह pos=i
मोदध्वम् मुद् pos=v,p=2,n=p,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
प्रेतेषु प्रेत pos=n,g=m,c=7,n=p
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s