Original

भीष्म उवाच ।सुप्रदर्शा वनवती चित्रधातुविभूषिता ।उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥ २ ॥

Segmented

भीष्म उवाच सु प्रदर्शा वनवती चित्र-धातु-विभूषिता उपेता सर्व-बीजैः च श्रेष्ठा भूमिः इह उच्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
प्रदर्शा प्रदर्श pos=n,g=f,c=1,n=s
वनवती वनवत् pos=a,g=f,c=1,n=s
चित्र चित्र pos=a,comp=y
धातु धातु pos=n,comp=y
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part
उपेता उपे pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
बीजैः बीज pos=n,g=n,c=3,n=p
pos=i
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat