Original

दुर्लभं सलिलं तात विशेषेण परत्र वै ।पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ १९ ॥

Segmented

दुर्लभम् सलिलम् तात विशेषेण परत्र वै पानीयस्य प्रदानेन प्रीतिः भवति शाश्वती

Analysis

Word Lemma Parse
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
विशेषेण विशेषेण pos=i
परत्र परत्र pos=i
वै वै pos=i
पानीयस्य पानीय pos=n,g=n,c=6,n=s
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वती शाश्वत pos=a,g=f,c=1,n=s