Original

यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ १८ ॥

Segmented

यत् पिबन्ति जलम् तत्र स्नायन्ते विश्रमन्ति च तडाग-दस्य तत् सर्वम् प्रेत्य आनन्त्याय कल्पते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
जलम् जल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
स्नायन्ते स्ना pos=v,p=3,n=p,l=lat
विश्रमन्ति विश्रम् pos=v,p=3,n=p,l=lat
pos=i
तडाग तडाग pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रेत्य प्रे pos=vi
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat