Original

तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् ।मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥ १७ ॥

Segmented

तडागे यस्य गावः तु पिबन्ति तृषिता जलम् मृग-पक्षि-मनुष्याः च सो अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
तडागे तडाग pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
गावः गो pos=n,g=,c=1,n=p
तु तु pos=i
पिबन्ति पा pos=v,p=3,n=p,l=lat
तृषिता तृषित pos=a,g=f,c=1,n=p
जलम् जल pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin