Original

स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।गावः पिबन्ति पानीयं साधवश्च नराः सदा ॥ १६ ॥

Segmented

स कुलम् तारयेत् सर्वम् यस्य खाते जलाशये गावः पिबन्ति पानीयम् साधवः च नराः सदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
खाते खन् pos=va,g=m,c=7,n=s,f=part
जलाशये जलाशय pos=n,g=m,c=7,n=s
गावः गो pos=n,g=,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
पानीयम् पानीय pos=n,g=n,c=2,n=s
साधवः साधु pos=a,g=m,c=1,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
सदा सदा pos=i