Original

निदाघकाले पानीयं तडागे यस्य तिष्ठति ।वाजपेयसमं तस्य फलं वै मुनयो विदुः ॥ १५ ॥

Segmented

निदाघ-काले पानीयम् तडागे यस्य तिष्ठति वाजपेय-समम् तस्य फलम् वै मुनयो विदुः

Analysis

Word Lemma Parse
निदाघ निदाघ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पानीयम् पानीय pos=n,g=n,c=1,n=s
तडागे तडाग pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वाजपेय वाजपेय pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
वै वै pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit