Original

तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् ।अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ १४ ॥

Segmented

तडागम् सु कृतम् यस्य वसन्ते तु महा-आश्रयम् अतिरात्रस्य यज्ञस्य फलम् स समुपाश्नुते

Analysis

Word Lemma Parse
तडागम् तडाग pos=n,g=n,c=1,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s
तु तु pos=i
महा महत् pos=a,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
अतिरात्रस्य अतिरात्र pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
समुपाश्नुते समुपाश् pos=v,p=3,n=s,l=lat