Original

यस्य वै शैशिरे काले तडागे सलिलं भवेत् ।अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥ १३ ॥

Segmented

यस्य वै शैशिरे काले तडागे सलिलम् भवेत् अग्निष्टोमस्य यज्ञस्य फलम् आहुः मनीषिणः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
शैशिरे शैशिर pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तडागे तडाग pos=n,g=n,c=7,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अग्निष्टोमस्य अग्निष्टोम pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p