Original

हेमन्तकाले सलिलं तडागे यस्य तिष्ठति ।स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १२ ॥

Segmented

हेमन्त-काले सलिलम् तडागे यस्य तिष्ठति स वै बहु-सुवर्णस्य यज्ञस्य लभते फलम्

Analysis

Word Lemma Parse
हेमन्त हेमन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
तडागे तडाग pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
बहु बहु pos=a,comp=y
सुवर्णस्य सुवर्ण pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s