Original

शरत्काले तु सलिलं तडागे यस्य तिष्ठति ।गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ ११ ॥

Segmented

शरद्-काले तु सलिलम् तडागे यस्य तिष्ठति गो सहस्रस्य स प्रेत्य लभते फलम् उत्तमम्

Analysis

Word Lemma Parse
शरद् शरद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सलिलम् सलिल pos=n,g=n,c=1,n=s
तडागे तडाग pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
गो गो pos=i
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s