Original

वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति ।अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ १० ॥

Segmented

वर्ष-मात्रे तडागे तु सलिलम् यस्य तिष्ठति अग्निहोत्र-फलम् तस्य फलम् आहुः मनीषिणः

Analysis

Word Lemma Parse
वर्ष वर्ष pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
तडागे तडाग pos=n,g=n,c=7,n=s
तु तु pos=i
सलिलम् सलिल pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अग्निहोत्र अग्निहोत्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p