Original

युधिष्ठिर उवाच ।आरामाणां तडागानां यत्फलं कुरुनन्दन ।तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ १ ॥

Segmented

युधिष्ठिर उवाच आरामाणाम् तडागानाम् यत् फलम् कुरु-नन्दन तद् अहम् श्रोतुम् इच्छामि त्वत्तो ऽद्य भरत-ऋषभ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आरामाणाम् आराम pos=n,g=m,c=6,n=p
तडागानाम् तडाग pos=n,g=n,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽद्य अद्य pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s