Original

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले ।सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ ९ ॥

Segmented

ब्राह्मणेषु आर्जवम् यत् च स्थैर्यम् च धरणी-तले सौम्य-ताम् च एव सोमस्य गाम्भीर्यम् वरुणस्य च

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
pos=i
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
सौम्य सौम्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
गाम्भीर्यम् गाम्भीर्य pos=n,g=n,c=2,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i