Original

भीष्म उवाच ।ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् ।न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ ८ ॥

Segmented

भीष्म उवाच ततः प्रहस्य भगवान् जमदग्निः उवाच तम् न भीः सूर्य त्वया कार्या प्रणिपात-गतः हि असि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
प्रणिपात प्रणिपात pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat