Original

सूर्य उवाच ।असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर ।अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ॥ ७ ॥

Segmented

सूर्य उवाच असंशयम् माम् विप्र-ऋषे वेत्स्यसे धन्विनाम् वर अपकारिणम् तु माम् विद्धि भगवन् शरण-आगतम्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
माम् मद् pos=n,g=,c=2,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
वेत्स्यसे विद् pos=v,p=2,n=s,l=lrt
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
अपकारिणम् अपकारिन् pos=a,g=m,c=2,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part