Original

अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर ।तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ ६ ॥

Segmented

अपराह्णे निमेष-अर्धम् तिष्ठसि त्वम् दिवाकर तत्र वेत्स्यामि सूर्य त्वाम् न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
निमेष निमेष pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
दिवाकर दिवाकर pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
वेत्स्यामि व्यध् pos=v,p=1,n=s,l=lrt
सूर्य सूर्य pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s