Original

जमदग्निरुवाच ।स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा ।अवश्यं विनयाधानं कार्यमद्य मया तव ॥ ५ ॥

Segmented

जमदग्निः उवाच स्थिरम् वा अपि चलम् वा अपि जाने त्वाम् ज्ञानचक्षुषा अवश्यम् विनय-आधानम् कार्यम् अद्य मया तव

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थिरम् स्थिर pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
चलम् चल pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
अवश्यम् अवश्यम् pos=i
विनय विनय pos=n,comp=y
आधानम् आधान pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s