Original

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः ।कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ ४ ॥

Segmented

चलम् निमित्तम् विप्र-ऋषे सदा सूर्यस्य गच्छतः कथम् चलम् वेत्स्यसि त्वम् सदा यान्तम् दिवाकरम्

Analysis

Word Lemma Parse
चलम् चल pos=a,g=n,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
सदा सदा pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
कथम् कथम् pos=i
चलम् चल pos=a,g=m,c=2,n=s
वेत्स्यसि विद् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s