Original

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् ।कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥ ३ ॥

Segmented

ततः सूर्यो मधुरया वाचा तम् इदम् अब्रवीत् कृताञ्जलिः विप्र-रूपी प्रणम्य इदम् विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s