Original

एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् ।छत्रोपानहदानस्य फलं भरतसत्तम ॥ २२ ॥

Segmented

एतत् ते भरत-श्रेष्ठ मया कार्त्स्न्येन कीर्तितम् छत्र-उपानह-दानस्य फलम् भरत-सत्तम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
छत्र छत्त्र pos=n,comp=y
उपानह उपानह pos=n,comp=y
दानस्य दान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s